Rig Veda

Progress:22.0%

आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥

sanskrit

Be well nourished, Soma; may vigour come to you from all sides, be (the giver) of strength in battle.

english translation

A pyA॑yasva॒ same॑tu te vi॒zvata॑: soma॒ vRSNya॑m | bhavA॒ vAja॑sya saMga॒the || A pyAyasva sametu te vizvataH soma vRSNyam | bhavA vAjasya saMgathe ||

hk transliteration