Rig Veda

Progress:21.8%

प्र सोमा॑सः स्वा॒ध्य१॒॑: पव॑मानासो अक्रमुः । र॒यिं कृ॑ण्वन्ति॒ चेत॑नम् ॥ प्र सोमासः स्वाध्यः पवमानासो अक्रमुः । रयिं कृण्वन्ति चेतनम् ॥

sanskrit

The benevolent juices being purified flow forth, they confer intellectual wealth.

english translation

pra somA॑saH svA॒dhya1॒॑: pava॑mAnAso akramuH | ra॒yiM kR॑Nvanti॒ ceta॑nam || pra somAsaH svAdhyaH pavamAnAso akramuH | rayiM kRNvanti cetanam ||

hk transliteration

दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पति॑: ॥ दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । भवा वाजानां पतिः ॥

sanskrit

Indu, be (to us) the augmenter of the riches of heaven and earth, be the lord of food.

english translation

di॒vaspR॑thi॒vyA adhi॒ bhave॑ndo dyumna॒vardha॑naH | bhavA॒ vAjA॑nAM॒ pati॑: || divaspRthivyA adhi bhavendo dyumnavardhanaH | bhavA vAjAnAM patiH ||

hk transliteration

तुभ्यं॒ वाता॑ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः । सोम॒ वर्ध॑न्ति ते॒ मह॑: ॥ तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः । सोम वर्धन्ति ते महः ॥

sanskrit

For you, Soma, the winds are gracious, for you the rivers flow, they magnify your greatness.

english translation

tubhyaM॒ vAtA॑ abhi॒priya॒stubhya॑marSanti॒ sindha॑vaH | soma॒ vardha॑nti te॒ maha॑: || tubhyaM vAtA abhipriyastubhyamarSanti sindhavaH | soma vardhanti te mahaH ||

hk transliteration

आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य संग॒थे ॥ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥

sanskrit

Be well nourished, Soma; may vigour come to you from all sides, be (the giver) of strength in battle.

english translation

A pyA॑yasva॒ same॑tu te vi॒zvata॑: soma॒ vRSNya॑m | bhavA॒ vAja॑sya saMga॒the || A pyAyasva sametu te vizvataH soma vRSNyam | bhavA vAjasya saMgathe ||

hk transliteration

तुभ्यं॒ गावो॑ घृ॒तं पयो॒ बभ्रो॑ दुदु॒ह्रे अक्षि॑तम् । वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥ तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् । वर्षिष्ठे अधि सानवि ॥

sanskrit

Tawny-tinted (Soma), the cows yield butter and milk inexhaustible for you (set) on the highest summit.

english translation

tubhyaM॒ gAvo॑ ghR॒taM payo॒ babhro॑ dudu॒hre akSi॑tam | varSi॑SThe॒ adhi॒ sAna॑vi || tubhyaM gAvo ghRtaM payo babhro duduhre akSitam | varSiSThe adhi sAnavi ||

hk transliteration