Rig Veda

Progress:13.1%

पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रिय॑: । शूरो॒ न गोषु॑ तिष्ठति ॥ पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः । शूरो न गोषु तिष्ठति ॥

sanskrit

Purified in his woollen robe, and attaining all honours he stands as a hero amidst the kine.

english translation

pu॒nA॒no rU॒pe a॒vyaye॒ vizvA॒ arSa॑nna॒bhi zriya॑: | zUro॒ na goSu॑ tiSThati || punAno rUpe avyaye vizvA arSannabhi zriyaH | zUro na goSu tiSThati ||

hk transliteration

दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धस॑: । वृथा॑ प॒वित्रे॑ अर्षति ॥ दिवो न सानु पिप्युषी धारा सुतस्य वेधसः । वृथा पवित्रे अर्षति ॥

sanskrit

As the lofty rain from heaven, the nutritious strream of the invogorating Soma falls easily upon the straining cloth.

english translation

di॒vo na sAnu॑ pi॒pyuSI॒ dhArA॑ su॒tasya॑ ve॒dhasa॑: | vRthA॑ pa॒vitre॑ arSati || divo na sAnu pipyuSI dhArA sutasya vedhasaH | vRthA pavitre arSati ||

hk transliteration

त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा॑वसि ॥ त्वं सोम विपश्चितं तना पुनान आयुषु । अव्यो वारं वि धावसि ॥

sanskrit

You, Soma, (process) the worshipper among men, and purified by the cloth you wander through the woollen filter.

english translation

tvaM so॑ma vipa॒zcitaM॒ tanA॑ punA॒na A॒yuSu॑ | avyo॒ vAraM॒ vi dhA॑vasi || tvaM soma vipazcitaM tanA punAna AyuSu | avyo vAraM vi dhAvasi ||

hk transliteration