Rig Veda

Progress:98.9%

प॒र्जन्य॑वृद्धं महि॒षं तं सूर्य॑स्य दुहि॒ताभ॑रत् । तं ग॑न्ध॒र्वाः प्रत्य॑गृभ्ण॒न्तं सोमे॒ रस॒माद॑धु॒रिन्द्रा॑येन्दो॒ परि॑ स्रव ॥ पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् । तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥

sanskrit

The daughter of Sūrya brought the vast Soma large as a rain-cloud; the gandharva seized upon it and plural ced the juice in the Soma; flow, Indu, for Indra.

english translation

pa॒rjanya॑vRddhaM mahi॒SaM taM sUrya॑sya duhi॒tAbha॑rat | taM ga॑ndha॒rvAH pratya॑gRbhNa॒ntaM some॒ rasa॒mAda॑dhu॒rindrA॑yendo॒ pari॑ srava || parjanyavRddhaM mahiSaM taM sUryasya duhitAbharat | taM gandharvAH pratyagRbhNantaM some rasamAdadhurindrAyendo pari srava ||

hk transliteration