Rig Veda

Progress:89.2%

अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥ अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि ॥

For us do the hymns glorify you the giver of wealth; we clothe your form with the (products of the) kine.

english translation

a॒smabhyaM॑ tvA vasu॒vida॑ma॒bhi vANI॑ranUSata । gobhi॑STe॒ varNa॑ma॒bhi vA॑sayAmasi ॥ asmabhyaM tvA vasuvidamabhi vANIranUSata । gobhiSTe varNamabhi vAsayAmasi ॥

hk transliteration by Sanscript