Rig Veda

Progress:88.9%

सखा॑य॒ आ नि षी॑दत पुना॒नाय॒ प्र गा॑यत । शिशुं॒ न य॒ज्ञैः परि॑ भूषत श्रि॒ये ॥ सखाय आ नि षीदत पुनानाय प्र गायत । शिशुं न यज्ञैः परि भूषत श्रिये ॥

sanskrit

Sit down, friends, sing to the filtered Soma, decorate him with offerings to beautify him as (parents decorate) a child.

english translation

sakhA॑ya॒ A ni SI॑data punA॒nAya॒ pra gA॑yata | zizuM॒ na ya॒jJaiH pari॑ bhUSata zri॒ye || sakhAya A ni SIdata punAnAya pra gAyata | zizuM na yajJaiH pari bhUSata zriye ||

hk transliteration

समी॑ व॒त्सं न मा॒तृभि॑: सृ॒जता॑ गय॒साध॑नम् । दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥ समी वत्सं न मातृभिः सृजता गयसाधनम् । देवाव्यं मदमभि द्विशवसम् ॥

sanskrit

Associate him the support of the mansion with the maternal (waters) as the calf (with the mother) the protector of the gods, the exhilarator, endowed with two fold strength.

english translation

samI॑ va॒tsaM na mA॒tRbhi॑: sR॒jatA॑ gaya॒sAdha॑nam | de॒vA॒vyaM1॒॑ mada॑ma॒bhi dviza॑vasam || samI vatsaM na mAtRbhiH sRjatA gayasAdhanam | devAvyaM madamabhi dvizavasam ||

hk transliteration

पु॒नाता॑ दक्ष॒साध॑नं॒ यथा॒ शर्धा॑य वी॒तये॑ । यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः ॥ पुनाता दक्षसाधनं यथा शर्धाय वीतये । यथा मित्राय वरुणाय शंतमः ॥

sanskrit

Purify the bestower of strength so that he may make for invigoration for the banquet (of the gods) and may grant much happiness to Mitra and Varuṇa.

english translation

pu॒nAtA॑ dakSa॒sAdha॑naM॒ yathA॒ zardhA॑ya vI॒taye॑ | yathA॑ mi॒trAya॒ varu॑NAya॒ zaMta॑maH || punAtA dakSasAdhanaM yathA zardhAya vItaye | yathA mitrAya varuNAya zaMtamaH ||

hk transliteration

अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥ अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत । गोभिष्टे वर्णमभि वासयामसि ॥

sanskrit

For us do the hymns glorify you the giver of wealth; we clothe your form with the (products of the) kine.

english translation

a॒smabhyaM॑ tvA vasu॒vida॑ma॒bhi vANI॑ranUSata | gobhi॑STe॒ varNa॑ma॒bhi vA॑sayAmasi || asmabhyaM tvA vasuvidamabhi vANIranUSata | gobhiSTe varNamabhi vAsayAmasi ||

hk transliteration

स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि । सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥ स नो मदानां पत इन्दो देवप्सरा असि । सखेव सख्ये गातुवित्तमो भव ॥

sanskrit

Lord of our exhilaration, Indu, you are of brilliant form; be our true guide as a friend is to a friend.

english translation

sa no॑ madAnAM pata॒ indo॑ de॒vapsa॑rA asi | sakhe॑va॒ sakhye॑ gAtu॒vitta॑mo bhava || sa no madAnAM pata indo devapsarA asi | sakheva sakhye gAtuvittamo bhava ||

hk transliteration