Rig Veda

Progress:98.6%

र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥ रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म । तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥

sanskrit

The spoil borne off in his car, in which his weapons and armour are deposited, is the appropriate oblation of the warrior; therefore let us, exulting, daily do honour to the joy-bestowing car.

english translation

ra॒tha॒vAha॑naM ha॒vira॑sya॒ nAma॒ yatrAyu॑dhaM॒ nihi॑tamasya॒ varma॑ | tatrA॒ ratha॒mupa॑ za॒gmaM sa॑dema vi॒zvAhA॑ va॒yaM su॑mana॒syamA॑nAH || rathavAhanaM havirasya nAma yatrAyudhaM nihitamasya varma | tatrA rathamupa zagmaM sadema vizvAhA vayaM sumanasyamAnAH ||

hk transliteration