Rig Veda

Progress:97.4%

सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥

sanskrit

Soma and Rudra, grant all these medicamens for (the ailments of) our bodies; detach, set free, the perpetrated iniquity that has been bound up in our persons.

english translation

somA॑rudrA yu॒vame॒tAnya॒sme vizvA॑ ta॒nUSu॑ bheSa॒jAni॑ dhattam | ava॑ syataM mu॒JcataM॒ yanno॒ asti॑ ta॒nUSu॑ ba॒ddhaM kR॒tameno॑ a॒smat || somArudrA yuvametAnyasme vizvA tanUSu bheSajAni dhattam | ava syataM muJcataM yanno asti tanUSu baddhaM kRtameno asmat ||

hk transliteration