Rig Veda

Progress:97.1%

सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवन्तु । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥ सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु । दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥

sanskrit

Soma and Rudra, confirm (in us the strength) of asuras may sacrifices in every dwelling adequately reach you; do you, possessors of the seven precious things, besow happiness upon us; happiness upon our bipeds and quadrupeds.

english translation

somA॑rudrA dhA॒raye॑thAmasu॒ryaM1॒॑ pra vA॑mi॒STayo'ra॑maznuvantu | dame॑dame sa॒pta ratnA॒ dadhA॑nA॒ zaM no॑ bhUtaM dvi॒pade॒ zaM catu॑Spade || somArudrA dhArayethAmasuryaM pra vAmiSTayo'ramaznuvantu | damedame sapta ratnA dadhAnA zaM no bhUtaM dvipade zaM catuSpade ||

hk transliteration

सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निॠ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥ सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश । आरे बाधेथां निॠतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥

sanskrit

Soma and Rudra, expel the widespread sickness that has entered into our dwellings; keep off Nirṛti, so that she may be far away, and may prosperous means of sustenance be ours.

english translation

somA॑rudrA॒ vi vR॑hataM॒ viSU॑cI॒mamI॑vA॒ yA no॒ gaya॑mAvi॒veza॑ | A॒re bA॑dhethAM॒ niRR॑tiM parA॒caira॒sme bha॒drA sau॑zrava॒sAni॑ santu || somArudrA vi vRhataM viSUcImamIvA yA no gayamAviveza | Are bAdhethAM niRRtiM parAcairasme bhadrA sauzravasAni santu ||

hk transliteration

सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥

sanskrit

Soma and Rudra, grant all these medicamens for (the ailments of) our bodies; detach, set free, the perpetrated iniquity that has been bound up in our persons.

english translation

somA॑rudrA yu॒vame॒tAnya॒sme vizvA॑ ta॒nUSu॑ bheSa॒jAni॑ dhattam | ava॑ syataM mu॒JcataM॒ yanno॒ asti॑ ta॒nUSu॑ ba॒ddhaM kR॒tameno॑ a॒smat || somArudrA yuvametAnyasme vizvA tanUSu bheSajAni dhattam | ava syataM muJcataM yanno asti tanUSu baddhaM kRtameno asmat ||

hk transliteration

ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः । प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥ तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः । प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥

sanskrit

Sharp-weaponed, sharp-arrowed, profoundly-honoured Soma and Rudra, grant us happiness in this world; propitiated by our praise, preserve us; liberate us from the bonds of Varuṇa.

english translation

ti॒gmAyu॑dhau ti॒gmahe॑tI su॒zevau॒ somA॑rudrAvi॒ha su mR॑LataM naH | pra no॑ muJcataM॒ varu॑Nasya॒ pAzA॑dgopA॒yataM॑ naH sumana॒syamA॑nA || tigmAyudhau tigmahetI suzevau somArudrAviha su mRLataM naH | pra no muJcataM varuNasya pAzAdgopAyataM naH sumanasyamAnA ||

hk transliteration