Rig Veda

Progress:86.7%

अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोति॑म् । प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नाम् ॥ अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥

sanskrit

Protectors of many, the daughter of Sūrya ascended your chariot the defence of hundreds, for refuge sagacious leaders and guides, you have excelled by your devices (all others) at this appearance of the adorable (deities).

english translation

adhi॑ zri॒ye du॑hi॒tA sUrya॑sya॒ rathaM॑ tasthau purubhujA za॒toti॑m | pra mA॒yAbhi॑rmAyinA bhUta॒matra॒ narA॑ nRtU॒ jani॑manya॒jJiyA॑nAm || adhi zriye duhitA sUryasya rathaM tasthau purubhujA zatotim | pra mAyAbhirmAyinA bhUtamatra narA nRtU janimanyajJiyAnAm ||

hk transliteration