Rig Veda

Progress:72.5%

इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठ॒: सर॑स्वती॒ सिन्धु॑भि॒: पिन्व॑माना । प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंस॑: सु॒हव॑: पि॒तेव॑ ॥ इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥

sanskrit

May Indra be most prompt to come nigh for our protection, and Sarasvatī dwelling with (tributary) rivers; may Parjanya, with the plural nts, be a giver of happiness; and may Agni, worthily praised and earnestly invoked, (be to us) like a father.

english translation

indro॒ nedi॑STha॒mava॒sAga॑miSTha॒: sara॑svatI॒ sindhu॑bhi॒: pinva॑mAnA | pa॒rjanyo॑ na॒ oSa॑dhIbhirmayo॒bhura॒gniH su॒zaMsa॑: su॒hava॑: pi॒teva॑ || indro nediSThamavasAgamiSThaH sarasvatI sindhubhiH pinvamAnA | parjanyo na oSadhIbhirmayobhuragniH suzaMsaH suhavaH piteva ||

hk transliteration

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् । एदं ब॒र्हिर्नि षी॑दत ॥ विश्वे देवास आ गत शृणुता म इमं हवम् । एदं बर्हिर्नि षीदत ॥

sanskrit

Come, universal gods, hear this my invocationl; sit down upon this sacred grass.

english translation

vizve॑ devAsa॒ A ga॑ta zRNu॒tA ma॑ i॒maM hava॑m | edaM ba॒rhirni SI॑data || vizve devAsa A gata zRNutA ma imaM havam | edaM barhirni SIdata ||

hk transliteration

यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति । तं विश्व॒ उप॑ गच्छथ ॥ यो वो देवा घृतस्नुना हव्येन प्रतिभूषति । तं विश्व उप गच्छथ ॥

sanskrit

Come, gods, to him who honours you with the butter drippling oblation.

english translation

yo vo॑ devA ghR॒tasnu॑nA ha॒vyena॑ prati॒bhUSa॑ti | taM vizva॒ upa॑ gacchatha || yo vo devA ghRtasnunA havyena pratibhUSati | taM vizva upa gacchatha ||

hk transliteration

उप॑ नः सू॒नवो॒ गिर॑: शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒ळी॒का भ॑वन्तु नः ॥ उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृळीका भवन्तु नः ॥

sanskrit

May the sons of the immortal hear our praises, and be to us the givers of felicity.

english translation

upa॑ naH sU॒navo॒ gira॑: zR॒Nvantva॒mRta॑sya॒ ye | su॒mR॒LI॒kA bha॑vantu naH || upa naH sUnavo giraH zRNvantvamRtasya ye | sumRLIkA bhavantu naH ||

hk transliteration

विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुत॑: । जु॒षन्ता॒ युज्यं॒ पय॑: ॥ विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः । जुषन्तां युज्यं पयः ॥

sanskrit

Universal gods, augmenters of sacrifice, listening to praises (uttered) at due seasons, accept your appropriate milk-offering.

english translation

vizve॑ de॒vA R॑tA॒vRdha॑ R॒tubhi॑rhavana॒zruta॑: | ju॒SantA॒ yujyaM॒ paya॑: || vizve devA RtAvRdha RtubhirhavanazrutaH | juSantAM yujyaM payaH ||

hk transliteration