Rig Veda

Progress:72.5%

इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठ॒: सर॑स्वती॒ सिन्धु॑भि॒: पिन्व॑माना । प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंस॑: सु॒हव॑: पि॒तेव॑ ॥ इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना । पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥

sanskrit

May Indra be most prompt to come nigh for our protection, and Sarasvatī dwelling with (tributary) rivers; may Parjanya, with the plural nts, be a giver of happiness; and may Agni, worthily praised and earnestly invoked, (be to us) like a father.

english translation

indro॒ nedi॑STha॒mava॒sAga॑miSTha॒: sara॑svatI॒ sindhu॑bhi॒: pinva॑mAnA | pa॒rjanyo॑ na॒ oSa॑dhIbhirmayo॒bhura॒gniH su॒zaMsa॑: su॒hava॑: pi॒teva॑ || indro nediSThamavasAgamiSThaH sarasvatI sindhubhiH pinvamAnA | parjanyo na oSadhIbhirmayobhuragniH suzaMsaH suhavaH piteva ||

hk transliteration