Rig Veda

Progress:72.0%

अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् । तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥ अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥

sanskrit

Maruts, may the energies of that man be enfeebled; may heaven consume that impious adversary who thinks himself superior to us, and who pretends to deprecate the worship that we offer.

english translation

ati॑ vA॒ yo ma॑ruto॒ manya॑te no॒ brahma॑ vA॒ yaH kri॒yamA॑NaM॒ nini॑tsAt | tapUM॑Si॒ tasmai॑ vRji॒nAni॑ santu brahma॒dviSa॑ma॒bhi taM zo॑catu॒ dyauH || ati vA yo maruto manyate no brahma vA yaH kriyamANaM ninitsAt | tapUMSi tasmai vRjinAni santu brahmadviSamabhi taM zocatu dyauH ||

hk transliteration