Rig Veda

Progress:71.9%

न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः । उ॒ब्जन्तु॒ तं सु॒भ्व१॒॑: पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥ न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः । उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥

sanskrit

I do not regard it as worthy (of the gods) of heaven, or (those) of earth, as (fit to be compared) with the sacrifice (I offer) or with these (our) sacred rites; let, then, the mighty mountains overhelm him; let the employer of Atiyāja be ever degraded.

english translation

na taddi॒vA na pR॑thi॒vyAnu॑ manye॒ na ya॒jJena॒ nota zamI॑bhirA॒bhiH | u॒bjantu॒ taM su॒bhva1॒॑: parva॑tAso॒ ni hI॑yatAmatiyA॒jasya॑ ya॒STA || na taddivA na pRthivyAnu manye na yajJena nota zamIbhirAbhiH | ubjantu taM subhvaH parvatAso ni hIyatAmatiyAjasya yaSTA ||

hk transliteration