Rig Veda

Progress:67.8%

हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् । अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥ हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् । अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्त्सवितारं भगं च ॥

sanskrit

I invoke with adorations, for the sake of felicity, the divine Aditi ad Varuṇa, Mitra and Agni, Aryaman, the overthrower of foes, worthy of devotion, Savitā and Bhaga, and (all) protecting divinities.

english translation

hu॒ve vo॑ de॒vImadi॑tiM॒ namo॑bhirmRLI॒kAya॒ varu॑NaM mi॒trama॒gnim | a॒bhi॒kSa॒dAma॑rya॒maNaM॑ su॒zevaM॑ trA॒tRRnde॒vAntsa॑vi॒tAraM॒ bhagaM॑ ca || huve vo devImaditiM namobhirmRLIkAya varuNaM mitramagnim | abhikSadAmaryamaNaM suzevaM trAtRRndevAntsavitAraM bhagaM ca ||

hk transliteration

सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् । द्वि॒जन्मा॑नो॒ य ऋ॑त॒साप॑: स॒त्याः स्व॑र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ॥ सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् । द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥

sanskrit

Radiant Sūrya, render the luminous deiies, who have Dakṣa for their progenitor, void of offence towards us; they who are twice born, desirous of sacrifice, observant of truth, possessors of wealth, deserving of worship, whose tongue is Agni.

english translation

su॒jyoti॑SaH sUrya॒ dakSa॑pitRRnanAgA॒stve su॑maho vIhi de॒vAn | dvi॒janmA॑no॒ ya R॑ta॒sApa॑: sa॒tyAH sva॑rvanto yaja॒tA a॑gniji॒hvAH || sujyotiSaH sUrya dakSapitRRnanAgAstve sumaho vIhi devAn | dvijanmAno ya RtasApaH satyAH svarvanto yajatA agnijihvAH ||

hk transliteration

उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने । म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥ उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने । महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः ॥

sanskrit

Or bestow, Heaven and Earth, vast strength; give us, Earth and Heaven, a spacious habitation for our comfort; so arrange, that infinite wealth may be ours, remove, beneficent deities, iniquity from our abode.

english translation

u॒ta dyA॑vApRthivI kSa॒tramu॒ru bR॒hadro॑dasI zara॒NaM su॑Sumne | ma॒haska॑ratho॒ vari॑vo॒ yathA॑ no॒'sme kSayA॑ya dhiSaNe ane॒haH || uta dyAvApRthivI kSatramuru bRhadrodasI zaraNaM suSumne | mahaskaratho varivo yathA no'sme kSayAya dhiSaNe anehaH ||

hk transliteration

आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः । यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥ आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः । यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥

sanskrit

May the sons of Rudra, givers of dwellings, the unsubdued, invoked on this occasion, stoop down to us, inasmuch as we call upon the divine Maruts that they may be our helpers in difficulty, great or small.

english translation

A no॑ ru॒drasya॑ sU॒navo॑ namantAma॒dyA hU॒tAso॒ vasa॒vo'dhR॑STAH | yadI॒marbhe॑ maha॒ti vA॑ hi॒tAso॑ bA॒dhe ma॒ruto॒ ahvA॑ma de॒vAn || A no rudrasya sUnavo namantAmadyA hUtAso vasavo'dhRSTAH | yadImarbhe mahati vA hitAso bAdhe maruto ahvAma devAn ||

hk transliteration

मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ । श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ॥ मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा । श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥

sanskrit

With whom the divine Heaven and Earth are associated; whom Pūṣan, the rewarder (of his worshippers) with prosperity, honours; when, Maruts, having heard our invocation, you come hither, then on your several paths all beings tremble.

english translation

mi॒myakSa॒ yeSu॑ roda॒sI nu de॒vI siSa॑kti pU॒SA a॑bhyardha॒yajvA॑ | zru॒tvA havaM॑ maruto॒ yaddha॑ yA॒tha bhUmA॑ rejante॒ adhva॑ni॒ pravi॑kte || mimyakSa yeSu rodasI nu devI siSakti pUSA abhyardhayajvA | zrutvA havaM maruto yaddha yAtha bhUmA rejante adhvani pravikte ||

hk transliteration