Rig Veda

Progress:67.8%

हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् । अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥ हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् । अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्त्सवितारं भगं च ॥

sanskrit

I invoke with adorations, for the sake of felicity, the divine Aditi ad Varuṇa, Mitra and Agni, Aryaman, the overthrower of foes, worthy of devotion, Savitā and Bhaga, and (all) protecting divinities.

english translation

hu॒ve vo॑ de॒vImadi॑tiM॒ namo॑bhirmRLI॒kAya॒ varu॑NaM mi॒trama॒gnim | a॒bhi॒kSa॒dAma॑rya॒maNaM॑ su॒zevaM॑ trA॒tRRnde॒vAntsa॑vi॒tAraM॒ bhagaM॑ ca || huve vo devImaditiM namobhirmRLIkAya varuNaM mitramagnim | abhikSadAmaryamaNaM suzevaM trAtRRndevAntsavitAraM bhagaM ca ||

hk transliteration by Sanscript