Rig Veda

Progress:5.5%

त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः । क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्त्सं सौभ॑गानि दधि॒रे पा॑व॒के ॥ त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि यस्मिन्त्सं सौभगानि दधिरे पावके ॥

sanskrit

Bright blazing Agni, invoker of the gods, to you the adorable deities have appropriated, by night and day, the riches (on the oblation); they have deposited in the purifer (Agni) all good things (agnau vāmam vasu sam nyadadhata: Taittirīya Saṃhitā 1.5.1.1), as they have plural ced all beings upon earth.

english translation

tve vasU॑ni purvaNIka hotardo॒SA vasto॒reri॑re ya॒jJiyA॑saH | kSAme॑va॒ vizvA॒ bhuva॑nAni॒ yasmi॒ntsaM saubha॑gAni dadhi॒re pA॑va॒ke || tve vasUni purvaNIka hotardoSA vastorerire yajJiyAsaH | kSAmeva vizvA bhuvanAni yasmintsaM saubhagAni dadhire pAvake ||

hk transliteration