Rig Veda

Progress:61.2%

रू॒पंरू॑पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय । इन्द्रो॑ मा॒याभि॑: पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ॥ रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥

sanskrit

Indra, the prototype, has assumed various forms, and such is his form as that which (he adopts) for his manifestation; Indra, multiform by his illusion, proceeds (to his many worshippers), for the horses, yoked to his car are a thousand.

english translation

rU॒paMrU॑paM॒ prati॑rUpo babhUva॒ tada॑sya rU॒paM pra॑ti॒cakSa॑NAya | indro॑ mA॒yAbhi॑: puru॒rUpa॑ Iyate yu॒ktA hya॑sya॒ hara॑yaH za॒tA daza॑ || rUpaMrUpaM pratirUpo babhUva tadasya rUpaM praticakSaNAya | indro mAyAbhiH pururUpa Iyate yuktA hyasya harayaH zatA daza ||

hk transliteration by Sanscript