Rig Veda

Progress:58.4%

अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि । यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥ अध स्मा नो वृधे भवेन्द्र नायमवा युधि । यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥

sanskrit

Indra, be (favourable) at present to our success; protect our leader in battle when the feathered, sharp-pointed, shining shafts fall from the sky.

english translation

adha॑ smA no vR॒dhe bha॒vendra॑ nA॒yama॑vA yu॒dhi | yada॒ntari॑kSe pa॒taya॑nti pa॒rNino॑ di॒dyava॑sti॒gmamU॑rdhAnaH || adha smA no vRdhe bhavendra nAyamavA yudhi | yadantarikSe patayanti parNino didyavastigmamUrdhAnaH ||

hk transliteration