Rig Veda

Progress:57.1%

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रव॑: । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥

sanskrit

We worshippers invoke you for the acquisition of food; you, Indra, the protector of the good, (do) men (invoke for aid) against enemies, and in plural ces where horses (encounter).

english translation

tvAmiddhi havA॑mahe sA॒tA vAja॑sya kA॒rava॑: | tvAM vR॒treSvi॑ndra॒ satpa॑tiM॒ nara॒stvAM kASThA॒svarva॑taH || tvAmiddhi havAmahe sAtA vAjasya kAravaH | tvAM vRtreSvindra satpatiM narastvAM kASThAsvarvataH ||

hk transliteration