Rig Veda

Progress:54.8%

य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः । पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥ य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः । पतिर्जज्ञे वृषक्रतुः ॥

Praise that Indra who alone has been born the supervisor (of all), the lord of men, the giver of rain.

english translation

ya eka॒ ittamu॑ STuhi kRSTI॒nAM vica॑rSaNiH । pati॑rja॒jJe vRSa॑kratuH ॥ ya eka ittamu STuhi kRSTInAM vicarSaNiH । patirjajJe vRSakratuH ॥

hk transliteration by Sanscript

यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ । स त्वं न॑ इन्द्र मृळय ॥ यो गृणतामिदासिथापिरूती शिवः सखा । स त्वं न इन्द्र मृळय ॥

Indra, who has ever been the friend of those who praise you, and the insurer of their happiness by your protection, grant us felicity.

english translation

yo gR॑Na॒tAmidAsi॑thA॒pirU॒tI zi॒vaH sakhA॑ । sa tvaM na॑ indra mRLaya ॥ yo gRNatAmidAsithApirUtI zivaH sakhA । sa tvaM na indra mRLaya ॥

hk transliteration by Sanscript

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः । सा॒स॒ही॒ष्ठा अ॒भि स्पृध॑: ॥ धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । सासहीष्ठा अभि स्पृधः ॥

Wielder of the thunderbolt, take the bolt in your hands for the destruction of rākṣasas, and uttely overthrow those who defy you.

english translation

dhi॒Sva vajraM॒ gabha॑styo rakSo॒hatyA॑ya vajrivaH । sA॒sa॒hI॒SThA a॒bhi spRdha॑: ॥ dhiSva vajraM gabhastyo rakSohatyAya vajrivaH । sAsahISThA abhi spRdhaH ॥

hk transliteration by Sanscript

प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् । ब्रह्म॑वाहस्तमं हुवे ॥ प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । ब्रह्मवाहस्तमं हुवे ॥

I invoke the ancient Indra, the giver of iches, (our) friend, the encourager of his adorers, who is to be propitiated by prayer.

english translation

pra॒tnaM ra॑yI॒NAM yujaM॒ sakhA॑yaM kIri॒coda॑nam । brahma॑vAhastamaM huve ॥ pratnaM rayINAM yujaM sakhAyaM kIricodanam । brahmavAhastamaM huve ॥

hk transliteration by Sanscript

स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते । गिर्व॑णस्तमो॒ अध्रि॑गुः ॥ स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते । गिर्वणस्तमो अध्रिगुः ॥

He alone rules over all terrestrial riches, he who is entitled to especial praise, he who is irresistible.

english translation

sa hi vizvA॑ni॒ pArthi॑vA~॒ eko॒ vasU॑ni॒ patya॑te । girva॑Nastamo॒ adhri॑guH ॥ sa hi vizvAni pArthivA~ eko vasUni patyate । girvaNastamo adhriguH ॥

hk transliteration by Sanscript