Rig Veda

Progress:54.8%

य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः । पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥ य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः । पतिर्जज्ञे वृषक्रतुः ॥

sanskrit

Praise that Indra who alone has been born the supervisor (of all), the lord of men, the giver of rain.

english translation

ya eka॒ ittamu॑ STuhi kRSTI॒nAM vica॑rSaNiH | pati॑rja॒jJe vRSa॑kratuH || ya eka ittamu STuhi kRSTInAM vicarSaNiH | patirjajJe vRSakratuH ||

hk transliteration

यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ । स त्वं न॑ इन्द्र मृळय ॥ यो गृणतामिदासिथापिरूती शिवः सखा । स त्वं न इन्द्र मृळय ॥

sanskrit

Indra, who has ever been the friend of those who praise you, and the insurer of their happiness by your protection, grant us felicity.

english translation

yo gR॑Na॒tAmidAsi॑thA॒pirU॒tI zi॒vaH sakhA॑ | sa tvaM na॑ indra mRLaya || yo gRNatAmidAsithApirUtI zivaH sakhA | sa tvaM na indra mRLaya ||

hk transliteration

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः । सा॒स॒ही॒ष्ठा अ॒भि स्पृध॑: ॥ धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः । सासहीष्ठा अभि स्पृधः ॥

sanskrit

Wielder of the thunderbolt, take the bolt in your hands for the destruction of rākṣasas, and uttely overthrow those who defy you.

english translation

dhi॒Sva vajraM॒ gabha॑styo rakSo॒hatyA॑ya vajrivaH | sA॒sa॒hI॒SThA a॒bhi spRdha॑: || dhiSva vajraM gabhastyo rakSohatyAya vajrivaH | sAsahISThA abhi spRdhaH ||

hk transliteration

प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् । ब्रह्म॑वाहस्तमं हुवे ॥ प्रत्नं रयीणां युजं सखायं कीरिचोदनम् । ब्रह्मवाहस्तमं हुवे ॥

sanskrit

I invoke the ancient Indra, the giver of iches, (our) friend, the encourager of his adorers, who is to be propitiated by prayer.

english translation

pra॒tnaM ra॑yI॒NAM yujaM॒ sakhA॑yaM kIri॒coda॑nam | brahma॑vAhastamaM huve || pratnaM rayINAM yujaM sakhAyaM kIricodanam | brahmavAhastamaM huve ||

hk transliteration

स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते । गिर्व॑णस्तमो॒ अध्रि॑गुः ॥ स हि विश्वानि पार्थिवाँ एको वसूनि पत्यते । गिर्वणस्तमो अध्रिगुः ॥

sanskrit

He alone rules over all terrestrial riches, he who is entitled to especial praise, he who is irresistible.

english translation

sa hi vizvA॑ni॒ pArthi॑vA~॒ eko॒ vasU॑ni॒ patya॑te | girva॑Nastamo॒ adhri॑guH || sa hi vizvAni pArthivA~ eko vasUni patyate | girvaNastamo adhriguH ||

hk transliteration