Rig Veda

Progress:51.9%

आ॒सु ष्मा॑ णो मघवन्निन्द्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं क॑: । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धम् ॥ आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः । अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् ॥

sanskrit

Affluent Indra, facilitate to us (the acquisition of) vast riches in these our battles; (enable us) to gain the victory; make us prosperous with rain, and with sons and grandsons.

english translation

A॒su SmA॑ No maghavannindra pR॒tsva1॒॑smabhyaM॒ mahi॒ vari॑vaH su॒gaM ka॑: | a॒pAM to॒kasya॒ tana॑yasya je॒Sa indra॑ sU॒rInkR॑Nu॒hi smA॑ no a॒rdham || Asu SmA No maghavannindra pRtsvasmabhyaM mahi varivaH sugaM kaH | apAM tokasya tanayasya jeSa indra sUrInkRNuhi smA no ardham ||

hk transliteration