Rig Veda

Progress:51.0%

मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वत॑: स॒ख्ये रि॑षाम । पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥ मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम । पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः ॥

sanskrit

Give us not up, showerer (of benefits), to the obstructor (of our rites); relying upon the friendship of you, lord of riches, may we be unharmed; many are the hindrances (opposed) to you among men; slay those who make no libations, root out those who present no offerings.

english translation

mA jasva॑ne vRSabha no rarIthA॒ mA te॑ re॒vata॑: sa॒khye ri॑SAma | pU॒rvISTa॑ indra ni॒SSidho॒ jane॑Su ja॒hyasu॑SvI॒npra vR॒hApR॑NataH || mA jasvane vRSabha no rarIthA mA te revataH sakhye riSAma | pUrvISTa indra niSSidho janeSu jahyasuSvInpra vRhApRNataH ||

hk transliteration

उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ । त्वम॑सि प्र॒दिव॑: का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोन॑: ॥ उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या । त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥

sanskrit

As Indra, when thundering rases the clouds, so he (heaps upon his worshippers) riches of horses and cattle; yo, Indra, are he ancient upholder of the sacrificer; let not the opulent wrong you, not presenting (oblations).

english translation

uda॒bhrANI॑va sta॒naya॑nniya॒rtIndro॒ rAdhAM॒syazvyA॑ni॒ gavyA॑ | tvama॑si pra॒diva॑: kA॒rudhA॑yA॒ mA tvA॑dA॒mAna॒ A da॑bhanma॒ghona॑: || udabhrANIva stanayanniyartIndro rAdhAMsyazvyAni gavyA | tvamasi pradivaH kArudhAyA mA tvAdAmAna A dabhanmaghonaH ||

hk transliteration

अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ । यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥ अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा । यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥

sanskrit

Ministrant priests offer libations to the mighty Indra, for he is their king, he who has been exalted by the ancient and recent hymns of adoring sages.

english translation

adhva॑ryo vIra॒ pra ma॒he su॒tAnA॒mindrA॑ya bhara॒ sa hya॑sya॒ rAjA॑ | yaH pU॒rvyAbhi॑ru॒ta nUta॑nAbhirgI॒rbhirvA॑vR॒dhe gR॑Na॒tAmRSI॑NAm || adhvaryo vIra pra mahe sutAnAmindrAya bhara sa hyasya rAjA | yaH pUrvyAbhiruta nUtanAbhirgIrbhirvAvRdhe gRNatAmRSINAm ||

hk transliteration

अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान । तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥ अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान । तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥

sanskrit

In the exhilaration of this Soma, the wise Indra, irresistible, has destroyed numerous opposing enemies; offer the sweet-flavoured beverage to that hero, the handsome-chinned, to drink.

english translation

a॒sya made॑ pu॒ru varpAM॑si vi॒dvAnindro॑ vR॒trANya॑pra॒tI ja॑ghAna | tamu॒ pra ho॑Si॒ madhu॑mantamasmai॒ somaM॑ vI॒rAya॑ zi॒priNe॒ piba॑dhyai || asya made puru varpAMsi vidvAnindro vRtrANyapratI jaghAna | tamu pra hoSi madhumantamasmai somaM vIrAya zipriNe pibadhyai ||

hk transliteration

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः । गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥ पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः । गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥

sanskrit

May Indra be the drinker of this effused Soma, and, exhilarated by it, become the destroyer of Vṛtra by the thunderbolt; may he come, although from afar, to our sacrifice, (he who is) the giver of dwellings, the upholder of the celebrator (of religious).

english translation

pAtA॑ su॒tamindro॑ astu॒ somaM॒ hantA॑ vR॒traM vajre॑Na mandasA॒naH | gantA॑ ya॒jJaM pa॑rA॒vata॑zci॒dacchA॒ vasu॑rdhI॒nAma॑vi॒tA kA॒rudhA॑yAH || pAtA sutamindro astu somaM hantA vRtraM vajreNa mandasAnaH | gantA yajJaM parAvatazcidacchA vasurdhInAmavitA kArudhAyAH ||

hk transliteration