Rig Veda

Progress:46.1%

दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः । एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥ दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः । एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥

sanskrit

Reciting (his praise, the worshipper) calls aloud, that by the sound he may reach the ears of Indra, although abiding afar off; may this invocation of the deity, inducing, him (to come), bring Indra to my presence.

english translation

dU॒rAcci॒dA va॑sato asya॒ karNA॒ ghoSA॒dindra॑sya tanyati bruvA॒NaH | eyame॑naM de॒vahU॑tirvavRtyAnma॒drya1॒॑gindra॑mi॒yamR॒cyamA॑nA || dUrAccidA vasato asya karNA ghoSAdindrasya tanyati bruvANaH | eyamenaM devahUtirvavRtyAnmadryagindramiyamRcyamAnA ||

hk transliteration