Rig Veda

Progress:46.0%

अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् । पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानु॑: ॥ अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् । पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥

sanskrit

May the most marvellous Indra drink from this (our cup); may he acknowledge our earnest and brilliant invocation; may the munificent (Indra) accept the offering and the praiseworthy adoration at the sacrifice of the devout worshipper.

english translation

apA॑di॒ta udu॑ nazci॒trata॑mo ma॒hIM bha॑rSaddyu॒matI॒mindra॑hUtim | panya॑sIM dhI॒tiM daivya॑sya॒ yAma॒Jjana॑sya rA॒tiM va॑nate su॒dAnu॑: || apAdita udu nazcitratamo mahIM bharSaddyumatImindrahUtim | panyasIM dhItiM daivyasya yAmaJjanasya rAtiM vanate sudAnuH ||

hk transliteration

दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः । एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥ दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः । एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥

sanskrit

Reciting (his praise, the worshipper) calls aloud, that by the sound he may reach the ears of Indra, although abiding afar off; may this invocation of the deity, inducing, him (to come), bring Indra to my presence.

english translation

dU॒rAcci॒dA va॑sato asya॒ karNA॒ ghoSA॒dindra॑sya tanyati bruvA॒NaH | eyame॑naM de॒vahU॑tirvavRtyAnma॒drya1॒॑gindra॑mi॒yamR॒cyamA॑nA || dUrAccidA vasato asya karNA ghoSAdindrasya tanyati bruvANaH | eyamenaM devahUtirvavRtyAnmadryagindramiyamRcyamAnA ||

hk transliteration

तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः । ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥ तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः । ब्रह्मा च गिरो दधिरे समस्मिन्महाँश्च स्तोमो अधि वर्धदिन्द्रे ॥

sanskrit

I glorify you wiht hymns and with pious worship, the ancient undecaying Indra, for in him are oblations and praises concentrated, and great adoration is enhanced (when addressed to him).

english translation

taM vo॑ dhi॒yA pa॑ra॒mayA॑ purA॒jAma॒jara॒mindra॑ma॒bhya॑nUSya॒rkaiH | brahmA॑ ca॒ giro॑ dadhi॒re sama॑sminma॒hA~zca॒ stomo॒ adhi॑ vardha॒dindre॑ || taM vo dhiyA paramayA purAjAmajaramindramabhyanUSyarkaiH | brahmA ca giro dadhire samasminmahA~zca stomo adhi vardhadindre ||

hk transliteration

र्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ । वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासा॑: श॒रदो॒ द्याव॒ इन्द्र॑म् ॥ वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म । वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥

sanskrit

Indra, whom the sacrifice, whom the libation exalts, whom the oblation, the praises, the prayers, the adoration exalt, whom the course of day and night exalts, whom months, and years, and days exalt.

english translation

rdhA॒dyaM ya॒jJa u॒ta soma॒ indraM॒ vardhA॒dbrahma॒ gira॑ u॒kthA ca॒ manma॑ | vardhAhai॑namu॒Saso॒ yAma॑nna॒ktorvardhA॒nmAsA॑: za॒rado॒ dyAva॒ indra॑m || vardhAdyaM yajJa uta soma indraM vardhAdbrahma gira ukthA ca manma | vardhAhainamuSaso yAmannaktorvardhAnmAsAH zarado dyAva indram ||

hk transliteration

ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ । म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥ एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय । महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥

sanskrit

So, wise Indra, may we today propitiate you who are manifested, to overcome (our foes), you who are greatly augmenting, mighty and free, for (the sake of) wealth, fame, and protection, and for the destruction of (our) enemies.

english translation

e॒vA ja॑jJA॒naM saha॑se॒ asA॑mi vAvRdhA॒naM rAdha॑se ca zru॒tAya॑ | ma॒hAmu॒gramava॑se vipra nU॒namA vi॑vAsema vRtra॒tUrye॑Su || evA jajJAnaM sahase asAmi vAvRdhAnaM rAdhase ca zrutAya | mahAmugramavase vipra nUnamA vivAsema vRtratUryeSu ||

hk transliteration