Rig Veda

Progress:40.4%

स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः । इन्द्रं॒ नर॑: स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥ स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः । इन्द्रं नरः स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥

sanskrit

That libation is most perfectly mixed when, upon its being effused, the cakes are baked, and the barley is fried, and the priests, glorifying Indra, offering the (sacrificial) food, and reciting holy prayers, are approaching most nigh to the gods.

english translation

sa soma॒ Ami॑zlatamaH su॒to bhU॒dyasmi॑npa॒ktiH pa॒cyate॒ santi॑ dhA॒nAH | indraM॒ nara॑: stu॒vanto॑ brahmakA॒rA u॒kthA zaMsa॑nto de॒vavA॑tatamAH || sa soma AmizlatamaH suto bhUdyasminpaktiH pacyate santi dhAnAH | indraM naraH stuvanto brahmakArA ukthA zaMsanto devavAtatamAH ||

hk transliteration