Rig Veda

Progress:35.8%

आभि॒: स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासी॑: ॥ आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र । आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥

sanskrit

(Induced) by these (praises), protecting our assailing host, baffle, Indra, the wrath of the enemy; (induced) by them, overthrow, on the part of the Ārya, all the servile people everywhere abiding.

english translation

Abhi॒: spRdho॑ mitha॒tIrari॑SaNyanna॒mitra॑sya vyathayA ma॒nyumi॑ndra | Abhi॒rvizvA॑ abhi॒yujo॒ viSU॑cI॒rAryA॑ya॒ vizo'va॑ tArI॒rdAsI॑: || AbhiH spRdho mithatIrariSaNyannamitrasya vyathayA manyumindra | AbhirvizvA abhiyujo viSUcIrAryAya vizo'va tArIrdAsIH ||

hk transliteration