Rig Veda

Progress:1.8%

त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से । त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥ त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे । त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥

sanskrit

You alight, Agni, like Mitra, upon the oblation offered with the dry fuel; therefore, beholder of all, possessor of riches, you cherish us with food and nourishment.

english translation

tvaM hi kSaita॑va॒dyazo'gne॑ mi॒tro na patya॑se | tvaM vi॑carSaNe॒ zravo॒ vaso॑ pu॒STiM na pu॑Syasi || tvaM hi kSaitavadyazo'gne mitro na patyase | tvaM vicarSaNe zravo vaso puSTiM na puSyasi ||

hk transliteration

त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते । त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥ त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते । त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥

sanskrit

Men verily worship you with sacrifice and with praises; the inoffensive sun, the sender of rain, the beholder of the universe, proceeds to you.

english translation

tvAM hi SmA॑ carSa॒Nayo॑ ya॒jJebhi॑rgI॒rbhirILa॑te | tvAM vA॒jI yA॑tyavR॒ko ra॑ja॒stUrvi॒zvaca॑rSaNiH || tvAM hi SmA carSaNayo yajJebhirgIrbhirILate | tvAM vAjI yAtyavRko rajastUrvizvacarSaNiH ||

hk transliteration

स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते । यद्ध॒ स्य मानु॑षो॒ जन॑: सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥ सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते । यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥

sanskrit

The offerers of praise, sympathizing in satisfaction, kindle you the banner of the sacrifice, when man, the descendant of Manu, desiring happiness, invokes you to the rite.

english translation

sa॒joSa॑stvA di॒vo naro॑ ya॒jJasya॑ ke॒tumi॑ndhate | yaddha॒ sya mAnu॑So॒ jana॑: sumnA॒yurju॒hve a॑dhva॒re || sajoSastvA divo naro yajJasya ketumindhate | yaddha sya mAnuSo janaH sumnAyurjuhve adhvare ||

hk transliteration

ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्त॑: श॒शम॑ते । ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥ ऋधद्यस्ते सुदानवे धिया मर्तः शशमते । ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥

sanskrit

May the mortal prosper who propitiates you (his) benefactor, by holy rites; through the protection of you who are resplendent, he overcomes those who hate him, as if they were mortal sins.

english translation

Rdha॒dyaste॑ su॒dAna॑ve dhi॒yA marta॑: za॒zama॑te | U॒tI Sa bR॑ha॒to di॒vo dvi॒So aMho॒ na ta॑rati || Rdhadyaste sudAnave dhiyA martaH zazamate | UtI Sa bRhato divo dviSo aMho na tarati ||

hk transliteration

स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् । व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥ समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् । वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥

sanskrit

The mortal who feeds your consecrated burnt offering with fuel enjoys, Agni, a dwelling peopled with descendants, and a life of a hundred years.

english translation

sa॒midhA॒ yasta॒ Ahu॑tiM॒ nizi॑tiM॒ martyo॒ naza॑t | va॒yAva॑ntaM॒ sa pu॑Syati॒ kSaya॑magne za॒tAyu॑Sam || samidhA yasta AhutiM nizitiM martyo nazat | vayAvantaM sa puSyati kSayamagne zatAyuSam ||

hk transliteration