Rig Veda

Progress:17.8%

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥

sanskrit

We augment you, Aṅgiras, with fuel and with butter; blaze fiercely, youngest (of the gods).

english translation

taM tvA॑ sa॒midbhi॑raGgiro ghR॒tena॑ vardhayAmasi | bR॒haccho॑cA yaviSThya || taM tvA samidbhiraGgiro ghRtena vardhayAmasi | bRhacchocA yaviSThya ||

hk transliteration

स न॑: पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥ स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥

sanskrit

Divine Agni, bestow upon us (wealth), excellent, great and (comprehending) worthy male descendants.

english translation

sa na॑: pR॒thu zra॒vAyya॒macchA॑ deva vivAsasi | bR॒hada॑gne su॒vIrya॑m || sa naH pRthu zravAyyamacchA deva vivAsasi | bRhadagne suvIryam ||

hk transliteration

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ॥ त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥

sanskrit

The sage, Atharvan, extracted you from upon the lotus-leaf, the head, the support of the universe.

english translation

tvAma॑gne॒ puSka॑rA॒dadhyatha॑rvA॒ nira॑manthata | mU॒rdhno vizva॑sya vA॒ghata॑: || tvAmagne puSkarAdadhyatharvA niramanthata | mUrdhno vizvasya vAghataH ||

hk transliteration

तमु॑ त्वा द॒ध्यङ्ङृषि॑: पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥ तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः । वृत्रहणं पुरंदरम् ॥

sanskrit

The ṛṣi, Dadhyañc, the son of Atharvan, kindled the slayer of Vṛtra, the destroyer of the cities of Asuras.

english translation

tamu॑ tvA da॒dhyaGGRSi॑: pu॒tra I॑dhe॒ atha॑rvaNaH | vR॒tra॒haNaM॑ puraMda॒ram || tamu tvA dadhyaGGRSiH putra Idhe atharvaNaH | vRtrahaNaM puraMdaram ||

hk transliteration

तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यं रणे॑रणे ॥ तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् । धनंजयं रणेरणे ॥

sanskrit

(The ṛṣi) Pāthya, the showerer, kindled you the destroyer of the Dasyu, the winner of spoil in battle.

english translation

tamu॑ tvA pA॒thyo vRSA॒ samI॑dhe dasyu॒hanta॑mam | dha॒naM॒ja॒yaM raNe॑raNe || tamu tvA pAthyo vRSA samIdhe dasyuhantamam | dhanaMjayaM raNeraNe ||

hk transliteration