Rig Veda

Progress:11.1%

धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै । वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥ धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै । वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥

sanskrit

Blessed is your mind, which holds the birth of the gods for the sacrifice. The brāhmaṇa Vepiṣṭha, the son of Aṅgirā, says that the honey-bearer is the dearest of the elephants. Blessed is your mind, which is able to hold the birth of the demigods for the purpose of performing sacrifices. The brāhmaṇa Vepiṣṭha, who is the son of Aṅgirā, is the son of Madhu Chānda.

english translation

dhanyA॑ ci॒ddhi tve dhi॒SaNA॒ vaSTi॒ pra de॒vAJjanma॑ gRNa॒te yaja॑dhyai | vepi॑STho॒ aGgi॑rasAM॒ yaddha॒ vipro॒ madhu॑ ccha॒ndo bhana॑ti re॒bha i॒STau || dhanyA ciddhi tve dhiSaNA vaSTi pra devAJjanma gRNate yajadhyai | vepiSTho aGgirasAM yaddha vipro madhu cchando bhanati rebha iSTau ||

hk transliteration