Rig Veda

Progress:96.8%

म॒ही मि॒त्रस्य॑ साधथ॒स्तर॑न्ती॒ पिप्र॑ती ऋ॒तम् । परि॑ य॒ज्ञं नि षे॑दथुः ॥ मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । परि यज्ञं नि षेदथुः ॥

Mighty (Heaven and Earth), you fulfil the desires of your friend; distributing food and giving sustenance you have sat down at the sacrifice.

english translation

ma॒hI mi॒trasya॑ sAdhatha॒stara॑ntI॒ pipra॑tI R॒tam । pari॑ ya॒jJaM ni Se॑dathuH ॥ mahI mitrasya sAdhathastarantI pipratI Rtam । pari yajJaM ni SedathuH ॥

hk transliteration by Sanscript