Rig Veda

Progress:92.7%

बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी । स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥ बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुरुभयस्य यो वशी । स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥

sanskrit

May that divine Savitā, who is the source of great happiness, the engenderer (of good works), the comprehender (of all beings), the regulator of both the moveable and the stationary, grant us happiness in the three worlds, and (be) to us for the destruction of sin.

english translation

bR॒hatsu॑mnaH prasavI॒tA ni॒veza॑no॒ jaga॑taH sthA॒turu॒bhaya॑sya॒ yo va॒zI | sa no॑ de॒vaH sa॑vi॒tA zarma॑ yacchatva॒sme kSayA॑ya tri॒varU॑tha॒maMha॑saH || bRhatsumnaH prasavItA nivezano jagataH sthAturubhayasya yo vazI | sa no devaH savitA zarma yacchatvasme kSayAya trivarUthamaMhasaH ||

hk transliteration