Rig Veda

Progress:88.1%

स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् । तस्मै॒ विश॑: स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥ स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥

sanskrit

Verily he abides prosperous in his own abode; for him the earth bears fruit at all seasons; to him (his) subjects willingly pay homage, the prince, to whom the Brāhmaṇa first, (duly reverenced), repairs.

english translation

sa itkSe॑ti॒ sudhi॑ta॒ oka॑si॒ sve tasmA॒ iLA॑ pinvate vizva॒dAnI॑m | tasmai॒ viza॑: sva॒yame॒vA na॑mante॒ yasmi॑nbra॒hmA rAja॑ni॒ pUrva॒ eti॑ || sa itkSeti sudhita okasi sve tasmA iLA pinvate vizvadAnIm | tasmai vizaH svayamevA namante yasminbrahmA rAjani pUrva eti ||

hk transliteration