Progress:87.8%

ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भि॑: । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

Thus may we offer worship with sacrifices, with oblations, with praise, to the paternal, universal deity, the showerer (of benefits); and may we, Bṛhaspati, become possessed of riches, and be blessed with excellent progeny and valiant descendants.

english translation

e॒vA pi॒tre vi॒zvade॑vAya॒ vRSNe॑ ya॒jJairvi॑dhema॒ nama॑sA ha॒virbhi॑: | bRha॑spate supra॒jA vI॒rava॑nto va॒yaM syA॑ma॒ pata॑yo rayI॒NAm || evA pitre vizvadevAya vRSNe yajJairvidhema namasA havirbhiH | bRhaspate suprajA vIravanto vayaM syAma patayo rayINAm ||

hk transliteration by Sanscript

स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण । बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज॑म् ॥ स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण । बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥

That prince overcomes by his strength and prowess, all hostile people, who cherishes liberally Bṛhaspati, and glorifies and honours him as the first sharer (of the offering).

english translation

sa idrAjA॒ prati॑janyAni॒ vizvA॒ zuSme॑Na tasthAva॒bhi vI॒rye॑Na | bRha॒spatiM॒ yaH subhR॑taM bi॒bharti॑ valgU॒yati॒ vanda॑te pUrva॒bhAja॑m || sa idrAjA pratijanyAni vizvA zuSmeNa tasthAvabhi vIryeNa | bRhaspatiM yaH subhRtaM bibharti valgUyati vandate pUrvabhAjam ||

hk transliteration by Sanscript

स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् । तस्मै॒ विश॑: स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥ स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् । तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥

Verily he abides prosperous in his own abode; for him the earth bears fruit at all seasons; to him (his) subjects willingly pay homage, the prince, to whom the Brāhmaṇa first, (duly reverenced), repairs.

english translation

sa itkSe॑ti॒ sudhi॑ta॒ oka॑si॒ sve tasmA॒ iLA॑ pinvate vizva॒dAnI॑m | tasmai॒ viza॑: sva॒yame॒vA na॑mante॒ yasmi॑nbra॒hmA rAja॑ni॒ pUrva॒ eti॑ || sa itkSeti sudhita okasi sve tasmA iLA pinvate vizvadAnIm | tasmai vizaH svayamevA namante yasminbrahmA rAjani pUrva eti ||

hk transliteration by Sanscript

अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या । अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ॥ अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या । अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥

Unopposed he is the master of the riches of hostile people, and of his own subjects; the Rājā who bestows riches upon the Brāhmaṇa seeking his protection him the gods protect.

english translation

apra॑tIto jayati॒ saM dhanA॑ni॒ prati॑janyAnyu॒ta yA saja॑nyA | a॒va॒syave॒ yo vari॑vaH kR॒Noti॑ bra॒hmaNe॒ rAjA॒ tama॑vanti de॒vAH || apratIto jayati saM dhanAni pratijanyAnyuta yA sajanyA | avasyave yo varivaH kRNoti brahmaNe rAjA tamavanti devAH ||

hk transliteration by Sanscript

इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू । आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥ इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू । आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥

Bṛhaspati, do you and Indra, both exulting and showering riches, drink the Soma at this sacrifice; may the all-pervading drops enter you; bestow upon us riches, comprising all male descendants.

english translation

indra॑zca॒ somaM॑ pibataM bRhaspate॒'sminya॒jJe ma॑ndasA॒nA vR॑SaNvasU | A vAM॑ viza॒ntvinda॑vaH svA॒bhuvo॒'sme ra॒yiM sarva॑vIraM॒ ni ya॑cchatam || indrazca somaM pibataM bRhaspate'sminyajJe mandasAnA vRSaNvasU | A vAM vizantvindavaH svAbhuvo'sme rayiM sarvavIraM ni yacchatam ||

hk transliteration by Sanscript