Rig Veda

Progress:78.8%

अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतम् । यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥ अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् । यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥

sanskrit

I have done all these (deeds); no one resists my divine, unsurpassed vigour; and when the Soma juices, when sacred songs, exhilarate me, then the unbounded heaven and earth are both alarmed.

english translation

a॒haM tA vizvA॑ cakaraM॒ naki॑rmA॒ daivyaM॒ saho॑ varate॒ apra॑tItam | yanmA॒ somA॑so ma॒mada॒nyadu॒kthobhe bha॑yete॒ raja॑sI apA॒re || ahaM tA vizvA cakaraM nakirmA daivyaM saho varate apratItam | yanmA somAso mamadanyadukthobhe bhayete rajasI apAre ||

hk transliteration

वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः । त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥ विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः । त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥

sanskrit

All beings recognize you (Varuṇa), and your, worshipper, address these (encomiums) to Varuṇa; you, Indra, are renowned as slaying Vṛtra; you have set the obstructed rivers free to flow.

english translation

vi॒duSTe॒ vizvA॒ bhuva॑nAni॒ tasya॒ tA pra bra॑vISi॒ varu॑NAya vedhaH | tvaM vR॒trANi॑ zRNviSe jagha॒nvAntvaM vR॒tA~ a॑riNA indra॒ sindhU॑n || viduSTe vizvA bhuvanAni tasya tA pra bravISi varuNAya vedhaH | tvaM vRtrANi zRNviSe jaghanvAntvaM vRtA~ ariNA indra sindhUn ||

hk transliteration

अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने । त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ॥ अस्माकमत्र पितरस्त आसन्त्सप्त ऋषयो दौर्गहे बध्यमाने । त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥

sanskrit

The seven ṛṣis were the protectors of this our (kingdom) when the son of Durgaha was in bonds; performing worship they obtained for (his queen) from the favour of Indra and Varuṇa, Trasadasyu, like Indra the slayer of foes, dwelling near the gods.

english translation

a॒smAka॒matra॑ pi॒tara॒sta A॑santsa॒pta RSa॑yo daurga॒he ba॒dhyamA॑ne | ta Aya॑janta tra॒sada॑syumasyA॒ indraM॒ na vR॑tra॒tura॑mardhade॒vam || asmAkamatra pitarasta Asantsapta RSayo daurgahe badhyamAne | ta Ayajanta trasadasyumasyA indraM na vRtraturamardhadevam ||

hk transliteration

पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः । अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वम् ॥ पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः । अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥

sanskrit

The wife of Purukutsa propitiated you two, Indra and Varuṇa, with oblations and prostrations, and therefore you gave her the king Trasadasyu, the slayer of foes dwelling near the gods.

english translation

pu॒ru॒kutsA॑nI॒ hi vA॒madA॑zaddha॒vyebhi॑rindrAvaruNA॒ namo॑bhiH | athA॒ rAjA॑naM tra॒sada॑syumasyA vRtra॒haNaM॑ dadathurardhade॒vam || purukutsAnI hi vAmadAzaddhavyebhirindrAvaruNA namobhiH | athA rAjAnaM trasadasyumasyA vRtrahaNaM dadathurardhadevam ||

hk transliteration

रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गाव॑: । तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥ राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥

sanskrit

May we, glorifying you both, be delighted by riches; may the gods be plural ased by oblations, the cows by pasture; and do you, Indra and Varuṇa, daily grant us that same cow, (riches) free from any imperfection.

english translation

rA॒yA va॒yaM sa॑sa॒vAMso॑ madema ha॒vyena॑ de॒vA yava॑sena॒ gAva॑: | tAM dhe॒numi॑ndrAvaruNA yu॒vaM no॑ vi॒zvAhA॑ dhatta॒mana॑pasphurantIm || rAyA vayaM sasavAMso madema havyena devA yavasena gAvaH | tAM dhenumindrAvaruNA yuvaM no vizvAhA dhattamanapasphurantIm ||

hk transliteration