Rig Veda

Progress:77.9%

मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः । क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥ मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥

sanskrit

Twofold is my empire, that of the whole kṣatriya race, and all the immortals are ours; the gods associate me with the acts of Varuṇa; I rule over (those) of the proximate form of man.

english translation

mama॑ dvi॒tA rA॒STraM kSa॒triya॑sya vi॒zvAyo॒rvizve॑ a॒mRtA॒ yathA॑ naH | kratuM॑ sacante॒ varu॑Nasya de॒vA rAjA॑mi kR॒STeru॑pa॒masya॑ va॒vreH || mama dvitA rASTraM kSatriyasya vizvAyorvizve amRtA yathA naH | kratuM sacante varuNasya devA rAjAmi kRSTerupamasya vavreH ||

hk transliteration

अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयन्त । क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥

sanskrit

I am the king Varuṇa; on me (the gods) bestow those principal energies (that are) destructive of the asuras; (they) associate me with the worship of Varuṇa; I rule over (the nets) of the proximate form of man.

english translation

a॒haM rAjA॒ varu॑No॒ mahyaM॒ tAnya॑su॒ryA॑Ni pratha॒mA dhA॑rayanta | kratuM॑ sacante॒ varu॑Nasya de॒vA rAjA॑mi kR॒STeru॑pa॒masya॑ va॒vreH || ahaM rAjA varuNo mahyaM tAnyasuryANi prathamA dhArayanta | kratuM sacante varuNasya devA rAjAmi kRSTerupamasya vavreH ||

hk transliteration

अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ । त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्त्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥ अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके । त्वष्टेव विश्वा भुवनानि विद्वान्त्समैरयं रोदसी धारयं च ॥

sanskrit

I am Indra, I am Varuṇa, I am those two in greatness; (I am) the vast, profound, beautiful, heaven and earth; intelligent, I give Tvaṣṭā-like animation to all beings; I uphold earth and heaven.

english translation

a॒hamindro॒ varu॑Na॒ste ma॑hi॒tvorvI ga॑bhI॒re raja॑sI su॒meke॑ | tvaSTe॑va॒ vizvA॒ bhuva॑nAni vi॒dvAntsamai॑rayaM॒ roda॑sI dhA॒rayaM॑ ca || ahamindro varuNaste mahitvorvI gabhIre rajasI sumeke | tvaSTeva vizvA bhuvanAni vidvAntsamairayaM rodasI dhArayaM ca ||

hk transliteration

अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ । ऋ॒तेन॑ पु॒त्रो अदि॑तेॠ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥ अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य । ऋतेन पुत्रो अदितेॠतावोत त्रिधातु प्रथयद्वि भूम ॥

sanskrit

I have distributed the moisture-shedding waters; I have upheld the sky as the abode of the water; by the water I have become the preserver of the water, the son of Aditi, illustrating the threefold elementary space.

english translation

a॒hama॒po a॑pinvamu॒kSamA॑NA dhA॒rayaM॒ divaM॒ sada॑na R॒tasya॑ | R॒tena॑ pu॒tro adi॑teRR॒tAvo॒ta tri॒dhAtu॑ prathaya॒dvi bhUma॑ || ahamapo apinvamukSamANA dhArayaM divaM sadana Rtasya | Rtena putro aditeRRtAvota tridhAtu prathayadvi bhUma ||

hk transliteration

मां नर॒: स्वश्वा॑ वा॒जय॑न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते । कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥ मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते । कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥

sanskrit

Warriors well mounted, ardent for contest invoke me; selected (combatants invoke) me in battle; I, the affluent Indra, instrumental gate the conflict, and, endowed with victorious prowess, I raise up the dust (in the battle).

english translation

mAM nara॒: svazvA॑ vA॒jaya॑nto॒ mAM vR॒tAH sa॒mara॑Ne havante | kR॒NomyA॒jiM ma॒ghavA॒hamindra॒ iya॑rmi re॒Numa॒bhibhU॑tyojAH || mAM naraH svazvA vAjayanto mAM vRtAH samaraNe havante | kRNomyAjiM maghavAhamindra iyarmi reNumabhibhUtyojAH ||

hk transliteration