Rig Veda

Progress:75.7%

उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्कां॒स्यन्वा॒पनी॑फणत् ॥ उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥

sanskrit

And that horse bound by his neck, his flanks, his mouth, accelerates his paces; Dadhikrā increasing in vigour after the (sacred rite), following the windings of the roads, goes still more rapidly.

english translation

u॒ta sya vA॒jI kSi॑pa॒NiM tu॑raNyati grI॒vAyAM॑ ba॒ddho a॑pika॒kSa A॒sani॑ | kratuM॑ dadhi॒krA anu॑ saM॒tavI॑tvatpa॒thAmaGkAM॒syanvA॒panI॑phaNat || uta sya vAjI kSipaNiM turaNyati grIvAyAM baddho apikakSa Asani | kratuM dadhikrA anu saMtavItvatpathAmaGkAMsyanvApanIphaNat ||

hk transliteration