Rig Veda

Progress:75.2%

द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षस॑: सूदयन्तु । अ॒पाम॒ग्नेरु॒षस॒: सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥ दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु । अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥

sanskrit

May we repeatedly recite (the praise) of Dadhikrāvaṇ; may all rising dawns excite me (to the adoration) of the waters, of Agni, of Uṣas, of Sūrya, of Bṛhaspati, and of Jiṣṇu, the son of Aṅgiras.

english translation

da॒dhi॒krAvNa॒ idu॒ nu ca॑rkirAma॒ vizvA॒ inmAmu॒Sasa॑: sUdayantu | a॒pAma॒gneru॒Sasa॒: sUrya॑sya॒ bRha॒spate॑rAGgira॒sasya॑ ji॒SNoH || dadhikrAvNa idu nu carkirAma vizvA inmAmuSasaH sUdayantu | apAmagneruSasaH sUryasya bRhaspaterAGgirasasya jiSNoH ||

hk transliteration