Rig Veda

Progress:11.5%

अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यव॑: स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥ अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः । ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥

sanskrit

All-wise Agni, may your protecting (rays), unslumbering alert, propitious, unslothful, benignant, unwearied, co-operating, having taken their plural ce (at this sacrifice), preserve us.

english translation

asva॑pnajasta॒raNa॑yaH su॒zevA॒ ata॑ndrAso'vR॒kA azra॑miSThAH | te pA॒yava॑: sa॒dhrya॑Jco ni॒SadyAgne॒ tava॑ naH pAntvamUra || asvapnajastaraNayaH suzevA atandrAso'vRkA azramiSThAH | te pAyavaH sadhryaJco niSadyAgne tava naH pAntvamUra ||

hk transliteration