Progress:70.8%

यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना । द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वय॑: ॥ यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना । द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥

Do you who are wise, (bestow) upon us, in requital of our praises, all enjoyments that are good for man and fabricate for us, Ṛbhus, riches and food, resplendent invigorating, overpowering (foes), and most excellent.

english translation

yU॒yama॒smabhyaM॑ dhi॒SaNA॑bhya॒spari॑ vi॒dvAMso॒ vizvA॒ naryA॑Ni॒ bhoja॑nA | dyu॒mantaM॒ vAjaM॒ vRSa॑zuSmamutta॒mamA no॑ ra॒yimR॑bhavastakSa॒tA vaya॑: || yUyamasmabhyaM dhiSaNAbhyaspari vidvAMso vizvA naryANi bhojanA | dyumantaM vAjaM vRSazuSmamuttamamA no rayimRbhavastakSatA vayaH ||

hk transliteration by Sanscript