Rig Veda

Progress:70.5%

स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टर॑: । स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥ स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः । स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥

sanskrit

He is vigorous and skilled in war, he is a ṛṣi worthy of homage, he is a hero, the discomfiter of foes, invincible in battles, he is possessed of ample wealth, and (is blessed) with excellent posterity, whom Vāja and Vibhvan, whom the Ṛbhus protect.

english translation

sa vA॒jyarvA॒ sa RSi॑rvaca॒syayA॒ sa zUro॒ astA॒ pRta॑nAsu du॒STara॑: | sa rA॒yaspoSaM॒ sa su॒vIryaM॑ dadhe॒ yaM vAjo॒ vibhvA~॑ R॒bhavo॒ yamAvi॑SuH || sa vAjyarvA sa RSirvacasyayA sa zUro astA pRtanAsu duSTaraH | sa rAyaspoSaM sa suvIryaM dadhe yaM vAjo vibhvA~ Rbhavo yamAviSuH ||

hk transliteration