Rig Veda

Progress:68.4%

व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत । अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥ व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत । अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥

sanskrit

You have made the ladle fourfold, and have said (to Agni), assent (to the division); therefore have you gone, Vājas, the path of the immortals; dexterous-handed Ṛbhus (you have joined) the company of the gods.

english translation

vya॑kRNota cama॒saM ca॑tu॒rdhA sakhe॒ vi zi॒kSetya॑bravIta | athai॑ta vAjA a॒mRta॑sya॒ panthAM॑ ga॒NaM de॒vAnA॑mRbhavaH suhastAH || vyakRNota camasaM caturdhA sakhe vi zikSetyabravIta | athaita vAjA amRtasya panthAM gaNaM devAnAmRbhavaH suhastAH ||

hk transliteration