Progress:68.3%

आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः । सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥ आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः । सुकृत्यया यत्स्वपस्यया चँ एकं विचक्र चमसं चतुर्धा ॥

The munificene of the Ṛbhus come to me on this occasion, (since) there has been the drinking of the effused Soma, in consequence of one ladle having been made fourfold by their dexterous and excellent work.

english translation

Aga॑nnRbhU॒NAmi॒ha ra॑tna॒dheya॒mabhU॒tsoma॑sya॒ suSu॑tasya pI॒tiH | su॒kR॒tyayA॒ yatsva॑pa॒syayA॑ ca~॒ ekaM॑ vica॒kra ca॑ma॒saM ca॑tu॒rdhA || AgannRbhUNAmiha ratnadheyamabhUtsomasya suSutasya pItiH | sukRtyayA yatsvapasyayA ca~ ekaM vicakra camasaM caturdhA ||

hk transliteration by Sanscript