Progress:67.4%

स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभव॒: पर्व॑तेभिः । स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑स॒: सिन्धु॑भी रत्न॒धेभि॑: ॥ सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः । सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥

Ṛbhus, be exhilarated, sympathizing with the Ādityas, sympathizing with the Parvatas, sympathizing with the divine Savitā, sympathizing with the wealth-bestowing (deities of the) rivers.

english translation

sa॒joSa॑sa Adi॒tyairmA॑dayadhvaM sa॒joSa॑sa Rbhava॒: parva॑tebhiH | sa॒joSa॑so॒ daivye॑nA savi॒trA sa॒joSa॑sa॒: sindhu॑bhI ratna॒dhebhi॑: || sajoSasa AdityairmAdayadhvaM sajoSasa RbhavaH parvatebhiH | sajoSaso daivyenA savitrA sajoSasaH sindhubhI ratnadhebhiH ||

hk transliteration by Sanscript