Rig Veda

Progress:65.2%

स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम् । वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥ सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम् । विभ्राजमानाँश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान् ॥

sanskrit

The men, (the Ṛbhus), spoke the truth, for such (ladles) they made, and thereupon the Ṛbhus partook of that libation; Tvaṣṭā, beholding the four ladles, brilliant as day, was content.

english translation

sa॒tyamU॑cu॒rnara॑ e॒vA hi ca॒kruranu॑ sva॒dhAmR॒bhavo॑ jagmure॒tAm | vi॒bhrAja॑mAnA~zcama॒sA~ ahe॒vAve॑na॒ttvaSTA॑ ca॒turo॑ dadR॒zvAn || satyamUcurnara evA hi cakruranu svadhAmRbhavo jagmuretAm | vibhrAjamAnA~zcamasA~ ahevAvenattvaSTA caturo dadRzvAn ||

hk transliteration

द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भव॑: स॒सन्त॑: । सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमाप॑: ॥ द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः । सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः ॥

sanskrit

When the Ṛbhus, reposing for twelve days, remained in the hospitality of the uncealable (sun) they rendered the fields fertile, they led forth the rivers, plural nts sprung upon the waste, and waters (spread over) the low (places).

english translation

dvAda॑za॒ dyUnyadago॑hyasyAti॒thye raNa॑nnR॒bhava॑: sa॒santa॑: | su॒kSetrA॑kRNva॒nnana॑yanta॒ sindhU॒ndhanvAti॑STha॒nnoSa॑dhIrni॒mnamApa॑: || dvAdaza dyUnyadagohyasyAtithye raNannRbhavaH sasantaH | sukSetrAkRNvannanayanta sindhUndhanvAtiSThannoSadhIrnimnamApaH ||

hk transliteration

रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् । त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒: स्वव॑स॒: स्वप॑सः सु॒हस्ता॑: ॥ रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥

sanskrit

May those Ṛbhus who constructed the firm-abiding wheel-conducting car; who formed the all-impelling multiform cow; they who are the bestowers of food, the doers of great deeds, and dexterous of hand, fabricate our riches.

english translation

rathaM॒ ye ca॒kruH su॒vRtaM॑ nare॒SThAM ye dhe॒nuM vi॑zva॒juvaM॑ vi॒zvarU॑pAm | ta A ta॑kSantvR॒bhavo॑ ra॒yiM na॒: svava॑sa॒: svapa॑saH su॒hastA॑: || rathaM ye cakruH suvRtaM nareSThAM ye dhenuM vizvajuvaM vizvarUpAm | ta A takSantvRbhavo rayiM naH svavasaH svapasaH suhastAH ||

hk transliteration

अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः । वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥ अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः । वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥

sanskrit

The gods were plural ased by their works, illustrious in act and in thought; Vāja was the artificer of the gods, Ṛbhukṣin of Indra, Vibhavan of Varuṇa.

english translation

apo॒ hye॑SA॒maju॑Santa de॒vA a॒bhi kratvA॒ mana॑sA॒ dIdhyA॑nAH | vAjo॑ de॒vAnA॑mabhavatsu॒karmendra॑sya Rbhu॒kSA varu॑Nasya॒ vibhvA॑ || apo hyeSAmajuSanta devA abhi kratvA manasA dIdhyAnAH | vAjo devAnAmabhavatsukarmendrasya RbhukSA varuNasya vibhvA ||

hk transliteration

ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ । ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥ ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा । ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥

sanskrit

May those Ṛbhus who gratified the horses (of Indra) by pious praise, who constructed for Indra his two docile steeds, bestow upon us satiety of riches, and wealth (of cattle), like those who devise prosperity for a friend.

english translation

ye harI॑ me॒dhayo॒kthA mada॑nta॒ indrA॑ya ca॒kruH su॒yujA॒ ye azvA॑ | te rA॒yaspoSaM॒ dravi॑NAnya॒sme dha॒tta R॑bhavaH kSema॒yanto॒ na mi॒tram || ye harI medhayokthA madanta indrAya cakruH suyujA ye azvA | te rAyaspoSaM draviNAnyasme dhatta RbhavaH kSemayanto na mitram ||

hk transliteration