Progress:55.3%

ए॒तद॑स्या॒ अन॑: शये॒ सुस॑म्पिष्टं॒ विपा॒श्या । स॒सार॑ सीं परा॒वत॑: ॥ एतदस्या अनः शये सुसम्पिष्टं विपाश्या । ससार सीं परावतः ॥

Then her shattered wagon reposed (on the bank) of the Vipās' (river), and she departed from afar.

english translation

e॒tada॑syA॒ ana॑: zaye॒ susa॑mpiSTaM॒ vipA॒zyA | sa॒sAra॑ sIM parA॒vata॑: || etadasyA anaH zaye susampiSTaM vipAzyA | sasAra sIM parAvataH ||

hk transliteration by Sanscript

उ॒त सिन्धुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ । परि॑ ष्ठा इन्द्र मा॒यया॑ ॥ उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि । परि ष्ठा इन्द्र मायया ॥

You have spread abroad upon the earth, by your contrivance, the swollen Sindhu when arrested (on its course).

english translation

u॒ta sindhuM॑ vibA॒lyaM॑ vitasthA॒nAmadhi॒ kSami॑ | pari॑ SThA indra mA॒yayA॑ || uta sindhuM vibAlyaM vitasthAnAmadhi kSami | pari SThA indra mAyayA ||

hk transliteration by Sanscript

उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् । पुरो॒ यद॑स्य सम्पि॒णक् ॥ उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् । पुरो यदस्य सम्पिणक् ॥

By valour you have carried off the wealth of Śuṣṇa, when you had demolished his cities.

english translation

u॒ta zuSNa॑sya dhRSNu॒yA pra mR॑kSo a॒bhi veda॑nam | puro॒ yada॑sya sampi॒Nak || uta zuSNasya dhRSNuyA pra mRkSo abhi vedanam | puro yadasya sampiNak ||

hk transliteration by Sanscript

उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ । अवा॑हन्निन्द्र॒ शम्ब॑रम् ॥ उत दासं कौलितरं बृहतः पर्वतादधि । अवाहन्निन्द्र शम्बरम् ॥

You have slain the slave Śambara, the son Kulitara hurling him off the huge mountain.

english translation

u॒ta dA॒saM kau॑lita॒raM bR॑ha॒taH parva॑tA॒dadhi॑ | avA॑hannindra॒ zamba॑ram || uta dAsaM kaulitaraM bRhataH parvatAdadhi | avAhannindra zambaram ||

hk transliteration by Sanscript

उ॒त दा॒सस्य॑ व॒र्चिन॑: स॒हस्रा॑णि श॒ताव॑धीः । अधि॒ पञ्च॑ प्र॒धीँरि॑व ॥ उत दासस्य वर्चिनः सहस्राणि शतावधीः । अधि पञ्च प्रधीँरिव ॥

You have slain the five hundreds and thousands (of the followers) of the slave Varin, (surrounding) him like the fellies (round the spokes of the wheel).

english translation

u॒ta dA॒sasya॑ va॒rcina॑: sa॒hasrA॑Ni za॒tAva॑dhIH | adhi॒ paJca॑ pra॒dhI~ri॑va || uta dAsasya varcinaH sahasrANi zatAvadhIH | adhi paJca pradhI~riva ||

hk transliteration by Sanscript