Rig Veda

Progress:9.3%

ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् । उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥ एभिर्भव सुमना अग्ने अर्कैरिमान्त्स्पृश मन्मभिः शूर वाजान् । उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥

sanskrit

Be propitiated, Agni, by these hymns, accept, hero, these (sacrificial) viands (presented) with praises; be plural ased, Aṅgiras, by our prayers; may the adoration addressed to the gods exalt you. (Taittirīya Samhitā 10.62.5)

english translation

e॒bhirbha॑va su॒manA॑ agne a॒rkairi॒mAntspR॑za॒ manma॑bhiH zUra॒ vAjA॑n | u॒ta brahmA॑NyaGgiro juSasva॒ saM te॑ za॒stirde॒vavA॑tA jareta || ebhirbhava sumanA agne arkairimAntspRza manmabhiH zUra vAjAn | uta brahmANyaGgiro juSasva saM te zastirdevavAtA jareta ||

hk transliteration