Rig Veda

Progress:42.3%

वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि । वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वह॑न्ति ॥ वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि । विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥

sanskrit

Inasmuch as he has opened the doors of the cloud, and has supplied the rapid courses of the waters with (additional) torrents, so when the pious have recourse to Indra for food, he finds (it) in the haunt of the Gaura and Gavaya.

english translation

vi yadvarAM॑si॒ parva॑tasya vR॒Nve payo॑bhirji॒nve a॒pAM javAM॑si | vi॒dadgau॒rasya॑ gava॒yasya॒ gohe॒ yadI॒ vAjA॑ya su॒dhyo॒3॒॑ vaha॑nti || vi yadvarAMsi parvatasya vRNve payobhirjinve apAM javAMsi | vidadgaurasya gavayasya gohe yadI vAjAya sudhyo vahanti ||

hk transliteration