Rig Veda

Progress:5.8%

अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभि॑: । रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो॑ॠ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥ अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः । रथं न क्रन्तो अपसा भुरिजोॠतं येमुः सुध्य आशुषाणाः ॥

sanskrit

Therefore, Agni, when we labour for you with hands and feet, and all our members, the pious performers of rites, (the Aṅgirasas), exercise their arms in the work (of attrition), as wheelwrights fabricate a car.

english translation

adhA॑ ha॒ yadva॒yama॑gne tvA॒yA pa॒Dbhirhaste॑bhizcakR॒mA ta॒nUbhi॑: | rathaM॒ na kranto॒ apa॑sA bhu॒rijo॑RR॒taM ye॑muH su॒dhya॑ AzuSA॒NAH || adhA ha yadvayamagne tvAyA paDbhirhastebhizcakRmA tanUbhiH | rathaM na kranto apasA bhurijoRRtaM yemuH sudhya AzuSANAH ||

hk transliteration