Rig Veda

Progress:5.4%

क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय॑न्तो॒ दुर्या॑स्वा॒योः । अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवै॑: ॥ कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः । अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः ॥

sanskrit

The unveiled sages abiding in the dwellings of man have glorified the sage (Agni); therefore, lord of sacrifice, you may proceed with swift-moving feet to behold the admirable and marvellous deities.

english translation

ka॒viM za॑zAsuH ka॒vayo'da॑bdhA nidhA॒raya॑nto॒ duryA॑svA॒yoH | ata॒stvaM dRzyA~॑ agna e॒tAnpa॒DbhiH pa॑zye॒radbhu॑tA~ a॒rya evai॑: || kaviM zazAsuH kavayo'dabdhA nidhArayanto duryAsvAyoH | atastvaM dRzyA~ agna etAnpaDbhiH pazyeradbhutA~ arya evaiH ||

hk transliteration